The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāmegha sūtram »»
mahāmegha sūtram
oṁ namo 'cintya-sāgarebhyaḥ sarva-buddha-bodhisattvebhyaḥ| evaṁ mayā śrutam ekasmin samaye bhagavan nandopananda-nāgarājā bhavane viharati sma| śrī-maṇi-ratna-garbha-mahā-megha-maṇḍala-kūṭāgāre mahatā bhikṣu-saṁghena sārdhaṁ mahatā ca bodhisattva-saṁghena sārdhaṁ mahatā ca nāga-rāja-gaṇena sārdham, tadyathā, nandena ca nāga-rājena upanandena ca sāgareṇa ca anavataptena ca manasvinā ca varuṇena ca takṣakena ca dhṛtarāṣṭreṇa ca vāsukinā ca mucilindena ca erāvaṇena ca pauṇḍrena ca śrītejasā ca śrī-bhadreṇa ca vidyu-mālinā ca mahā-maṇi-cūḍena ca cūḍā-maṇi-dhareṇa ca avabhāsana-śikhinā ca indrāyudha-śikhareṇa ca indra-dhvajena ca indra-yaṣṭinā ca jambu-dhvajena ca svastikena ca mahā-maṇḍalikena ca mahā bhujaṅgena ca jyoti-rasena ca śaśitejasā ca śrimatā ca soma-darśanena ca su-darśanena ca supratiṣṭhitena ca maṇi-kaṇṭhena ca megha-saṁbhavena ca varṣadhāreṇa ca prasphoṭakena ca visphoṭakena ca visphūrjitena ca mahāphanakena ca gambhīra-nirghoṣena ca mahā-nirnāda-nādinā ca nāga-rājena ca vinarditena ca utpalakena ca mahā-vikrameṇa ca īṣādhāreṇa ca citra-senena ca mahā-pāśena ca elapatreṇa ca ābhāsena ca khara-karṇena ca śaṅkhena ca dardareṇa ca upa-dardareṇa ca nāga-rājena kṣemaṁ-kareṇa ca mahā-kṣemaṁ-kareṇa ca bhujaṁgamena ca mahā-bhūjaṁgamena ca mahā-balena ca phaluḍena ca apalālena ca lambureṇa ca kṛmiśena ca kṛṣṇena ca indra-senena ca nāga-rājena naḍena ca upanaḍena ca kambu-dhāreṇa ca dramidena ca sundareṇa ca hasti-karṇena ca tīkṣṇakena ca piṅgalena ca vidyujjvālena ca mahā-vidyut-prabhena ca bala-devena ca kambalena ca bharu-kacchena ca nāga-rājena amṛtena ca tīrthakena ca vaiḍūrya-prabhena ca suvarṇa-keśena ca kanaka-prabhena ca śaśiketu-prabhena ca sūrya-prabhena ca udayanena ca gave-śīrṣeṇa ca śvetakena ca nāga-rājena kālakena ca yamena ca śrāmaṇena ca masakena ca saṁhatanena ca nimin-dhareṇa ca dharaṇiṁ-dhareṇa ca sahasra-śīrṣeṇa ca maṇi-cūḍena ca amogha-darśanena ca nāga-rājena balāhakena ca su-ṣeṇena ca go-pālena ca nara-dattena ca vinītena ca jarāyanena ca kumbhīrena ca kumbhīra-mukhena ca viṣaṁ-dhareṇa ca āśiviṣeṇa ca nāga-rājena padmakena ca lāṅgulena ca pralambena ca bhīṣaṇena ca sutejasā ca pañca-śīrṣeṇa ca ballireṇa ca jarad-rathena ca uttarakena ca nāga-rājena dīrgha-pucchena ca sphāra-śīrṣeṇa ca bimbikena ca vidhureṇa ca aśvakena ca triśīrṣeṇa ca nāga-ṣeṇena ca mahā-tejasā ca nala-dattena ca bhīmakena ca dīpta-prabhena ca sapta-śīrṣeṇa ca bṛhad-drumena ca priyadarśanena ca mahā-pracaṇḍena ca vimala-tejasā ca su-netreṇa ca mahā-ghoreṇa ca arciḥ-skandhena ca mahā-caṇḍena ca nāga-rājena ugra-krodhena ca ratnāmbudena ca mahā-meghāmbudena ca indra-prabhena ca pāda-pena ca megha-candreṇa ca sāgara-megha ca mahā-gandha-kusumena ca kumudākareṇa ca ratna-netreṇa ca nāge-rājena mahā-ketu-dhvajena ca mahā-megha-garbheṇa ca himavatā ca śrī-garbheṇa ca megha-śaktikena ca rajanin-dhareṇa ca ambudena ca mahā-meghāmbudena ca mahāmbudena ca vaiśvānara-tejasā ca megheśvara-rājena ca vigata-krodhena ca kakubena ca nāgaśūreṇa ca jalan-dhareṇa ca megha-cchatreṇa ca iṅgīra-mukhena ca tejasvinā ca megha-sphūditena ca ananta-kramena ca nāga-rājena suṣeṇena ca mahā-śarīreṇa ca vṛkodareṇa ca śāntinā ca vīreṇa ca kāka-nādena ca uddhureṇa ca viṣogreṇa ca sughoṣena ca amṛtasāreṇa ca mahā-pravarṣakena ca vidyun-nadena ca saṁghaṭṭa-śabdena ca duṁdubhi-svareṇa ca amṛta-dhāreṇa ca nandikena ca garjasphoṭakena ca sūra-ṣeṇena ca nārāyaṇena ca vadavā-mukhena ca vikaṭena ca nāga-rājena, evaṁ pramukhaiḥ sarva-mahā-nāga-rāja-pūrvaṁgamaiścatur-aśityā nāgā-koṭi-niyuta-śata-sahasraiḥ sannipatitaiḥ sanniṣannaiḥ|
tena khalu punaḥ samayena sarve te nāga-rājāḥ saparivārā uttāyāsanebhya ekāṁsam-uttarā-saṅgāni kṛtvā dakṣiṇāni jānu maṇḍalāni pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁs tenāñjaliṁ praṇamyāprameyāsamkhyeyaiḥ parama-vividha-ruciraiḥ puṣpa-dhūpa-gandha-mālya-vilepana-cūrṇa-civara-cchatra-dhvaja-patāka-paṭṭa-dāma-vādya-tūrya-tāḍāvacāra-saṁgīti-ratnakusuma- ratnadāma-muktāhāra-nāgapuṣpa-muktajālaig garjanto guḍuguḍāyamāna mahā-vātāṁ pravāyanto mahā-nādaṁ nadanto ramaṇīyāṁś ca dharma-nādaṁ nadantaḥ, mahatā-guru-gaurava-citrī-kāreṇa bhagavantam abhicchādayantaḥ pradakṣiṇī kurvanti sma| pradakṣiṇi kṛtyaikānte tasthuḥ, ekanta-sthitāḥ praṇidhānāni kurvanti sma| sarva-loka-dhātu-samudra-paramāṇurajaḥ-samaiḥ kāya-samudraiḥ, sarva-buddha-bodhisattva-parṣan-maṇḍala-samudreṣu, sarva-loka-dhātu-prasara-samudreṣu, sarva-pṛthivy-aptejo-vāyu-paramāṇurajaḥ sarva-rūpāvabhāsa-sama-paramāṇurajaḥsu, ekaikasmiṁ, paramāṇurajasi, sarva-gaṇanā-samudra-samatikrantair asaṁkhyeyāprameyācintyātulyāmāpyānabhilāpya-samatikrantaiḥ kāya-megha-samudraiḥ, ekaikasmin kāye 'prameyāsaṁkhyeyān pāṇi-samudra-meghān adhiṣṭhāya, samanta-dik-śroto 'bhimukād ekaikasmāt paramāṇurājo-bhagāt samanta-dik-kula-sphalaṇair asaṁbhinnaiḥ sarva-pūjā-megha-samudraiḥ, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ, yadutāprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇān abhilāpyair asaṁbhinnaiḥ samantabhadra-caryā| prabhāva-samudra-meghaiḥ saṁcchannaṁ gagaṇatalam adhiṣṭhāya, yathā bodhisattvātma-bhāva-samudra-meghaiḥ, evaṁ sarva-ratna-varṇa-rasmi-dhane-sarva-sūrya-candrātma-bhāva-maṇḍala-samudra-meghaiḥ, sarva-ratna-hāra-kusuma-samudra-meghaiḥ, sarva-ratnāvabhāsa-garbha-kuṭāgāra-samudra-meghaiḥ, sarva-cūrṇa-vṛkṣa-kośasamudra-meghaiḥ sarva-gandha-dhūpa-sarva-rūpa-saṁdarśana-samudra-meghaiḥ, sarva-ruta-nigarjita-vādya-samudra-meghaiḥ, sarva-gandha-vṛkṣa-kośa-samudra-meghaiḥ, saṁcchannaṁ gagaṇatalam adhiṣṭhāya, evaṁ pramukhair aprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyaiḥ asaṁbhinnaiḥ sarva-pūjā-megha-samudraiḥ, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pujayemaḥ| sarva-vyūha-viṣaya-vidyotita-garbha-maṇi-rāja-samudra-meghaiḥ saṁcchannaṁ gagaṇatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ|
sarva-samantāvabhāsa-ratna-varṣa-vyūha-maṇi-rāja-samudra-meghaiḥ sarva-ratnārcir-jvālana-buddha-niyāma-nirghoṣa-maṇi-rāja-samudra-meghaiḥ, samanta-sphāraṇa-sarva-buddha-dharma-nirghoṣa-maṇi-rāja-samudra-meghaiḥ, samanta-mukha-ratna-raśmi-buddha-nirmāṇāvabhāsa-samudra-meghaiḥ, sarva-vyūhāsambhinna-parṣan-maṇḍala-pratibhāsa-saṁdarśana-maṇi-rāja-samudra-meghaiḥ, arciḥ-pradīpa-sarva-buddha-viṣayānusaraṇa-maṇi-rāja-samudra-meghaiḥ, acintya-buddha-kṣetra-tathāgata-vimāna-pratibhāsa-saṁdarśana-maṇi-rāja-samudra-meghaiḥ, sarva-vicitra-ratna-reṇuṁ try-adhava-buddha-kāya-pratibāsa-vairocana-maṇi-rāja-samudra-meghaiḥ, saṁcchannaṁ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| asaṁbhinnaiḥ sarva-ratna-gandha-vicitra-puṣpa-kūṭāgāra-samudra-meghaiḥ, ananta-varṇa-sarva-maṇi-rāja-pratimaṇḍita-kūṭāgāra-samudra-meghaiḥ, sarva-ratna-pradīpa-gandhārciḥ-kūṭāgāra-samudra-meghaiḥ, sarva-mukā-hāra-vicitra-kūṭāgāra-samudra-meghaiḥ, sarva-puṣpa-keśara-samudra-meghaiḥ, ananta-ratna-hāra-samalaṁkṛta-kūṭāgāra-samudra-meghaiḥ, saṁcchannaṁ gaganatalam adhiṣṭhāya, daśa-dik-spharaṇa-samanta-raśmi-jyotir-garbha-sarva-vyūha-pratimaṇḍita-samanta-spharaṇa-kūṭāgāra-samudra-meghaiḥ, sarva-ratna-reṇu-pratimaṇḍitāneka-vyūha-saṁdarśana-kūṭāgāra-samudra-meghaiḥ, sarva-vyūha-pratimaṇḍita-samanta-spharaṇa-kūṭāgāra-samudra-meghaiḥ, samanta-mukha-puṣpa-toraṇa-ghaṇṭā-jālāvalambita-samudra-meghaiḥ, saṁcchannaṁ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| kañcana-ratna-vicitra-sūtra-hāra-ratna-harṣa-garbha-siṁhāsana-samudra-meghaiḥ, kusumāvabhāsa-vicitra-garbha-siṁhāsana-samudra-meghaiḥ, indra-nīla-jambūnada-padma-vicira-garbha-siṁhāsana-samudra-meghaiḥ, pradīpa-maṇi-padma-garbha-siṁhāsana-samudra-meghaiḥ, jyotir-dhvaja-maṇi-ratna-padma-vicitra-garbha-siṁhāsana-samudra-meghaiḥ, ratna-pratimaṇḍita-padma-vicitra-garbha-siṁhāsana-samudra-meghaiḥ, indra-nīla-rucira-jvalana-raśmi-padma-garbha-siṁhāsana-samudra-meghaiḥ, akṣaya-raśmi-jvalana-tejaḥ padma-garbha-siṁhāsana-samudra-meghaiḥ, sarva-ratna-jvāla-niḥsṛta-padma-garbha-siṁhāsana-samudra-meghaiḥ, buddha-ruta-nirghoṣa-raśmi-padma-garbha-siṁhāsana-samudra-meghaiḥ, asaṁbhinnaiḥ saṁcchannaṁ gaganatalam adhiṣṭhāya, sarvabuddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarva-gandha-maṇi-vicitra-vṛkṣa-samudra-meghaiḥ, samanta-mukha-patrāñjali-megha-niḥsaraṇa-gandha-vṛkṣa-samudra-meghaiḥ, sarva-vṛkṣa-rūpānanta-vyūha-saṁdarśana-vṛkṣa-samudra-meghaiḥ, sarva-kusuma-megha-pralamba-vṛkṣa-samudra-meghaiḥ, sarva-vṛkṣa-vyūha-niḥsṛtānata-kośa-vṛkṣa-samudra-meghaiḥ, sarvaratnārcir-maṇḍala-vidyotita-vṛkṣa-samudra-meghaiḥ, sarva-candana-cūrṇa-bodhisattvārdha-kāya-saṁdarśana-samudra-meghaiḥ, sarvabodhi-maṇḍalācintya-vyūha-prabhā-vṛkṣa-devatānanta-sarva-ratna-vastra-kośa-sūrya-vidyotita-vṛkṣa-samudra-meghaiḥ, sarva-ruta-nirghoṣa-nigarjana-manojñā-nirghoṣa-samanta-pramuñcana-vṛkṣa-samudra-meghaiḥ, ananta-varṇa-ratna-padma-garbha-siṁhāsana-samudra-meghaiḥ, samanta-abhimukha-maṇi-rāja-vidyotita-garbha-siṁhāsana-samudra-meghaiḥ, sarvālaṁkāra-vyūha-pratimaṇḍita-garbha-siṁhāsana-samudra-meghaiḥ, vicitra-ratnārciḥ-pradipa-mālāgarbha-siṁhāsana-samudra-meghaiḥ, samanta-nirghoṣa-ratna-varṣa-niḥsaraṇa-garbha-siṁhāsana-samudra-meghaiḥ, sarva-gandha-kusuma-padma-hāra-ratna-garbha-siṁhāsana-samudra-meghaiḥ, sarva-buddhāsana-vyūha-saṁdarśana-maṇi-rāja-garbha-siṁhāsana-samudra-meghaiḥ, sarva-vyūha-hāra-pralaṁba-toraṇa-vedikā-pratimaṇḍita-ratna-garbha-megha-siṁhāsana-samudra-meghaiḥ, sarva-druma-maṇi-ratna-śākha-cūrṇa-kośa-garbha-siṁhāsana-samudra-meghaiḥ, vicitra-gandha-ratna-kiṁkinī-jāla-samantālaṁkāra-sūrya-vidyotita-garbha-siṁhāsana-samudra-meghaiḥ, saṁcchannaṁ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarva-cintā-rāja-maṇi-vitāna-samudra-meghaiḥ, indra-nīla-ratna-keśara-sarva-puṣpa-vyūha-vitāna-samudra-meghaiḥ, sarva-gandha-maṇi-vitāna-samudra-meghaiḥ, ratnārciḥ-pradīpa-vigraha-vitāna-samudra-meghaiḥ, buddha-ṛddhi-vinidarśana-prabhāsa-nirghoṣa-maṇi-rāja-vitāna-samudra-meghaiḥ, vicitra-maṇi-vastra-sarva-vyūha-prabhāsa-saṁdarśana-vitāna-samudra-meghaiḥ, sarva-puṣpa-augha-jvālāvabhāsa-ratna-vitāna-samudra-meghaiḥ, vicitra-ghaṇṭa-samanta-nirghoṣa-spharaṇa-jvāla-vitāna-samudra-meghaiḥ, ananta-varṇa-padma-jvāla-vicitra-maṇi-karkaṭika-padma-jāla-vitāna-samudra-meghaiḥ, suvarṇa-keśara-raśmi-jyotir-dhvaja-vitāna-samudra-meghaiḥ, acintya-vyūha-pratibhāsa-prabhā-sarva-vyūhālaṁkāra-vitāna-samudra-meghaiḥ, saṁcchannaṁ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-sāgara-megha-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| vicitra-sarva-maṇi-ratna-cchatra-samudra-meghaiḥ, saṁcchannaṁ gaganatalam adhiṣṭhāya, daśabhir-ratna-raśmi-jyotir-vyūha-puṣpa-cchatra-samudra-meghaiḥ, ananta-varṇa-mukti-kośa-cchatra-samudra-meghaiḥ, sarva-buddha-bodhisattva-karuṇā-mukha-nirghoṣa-maṇi-rāja-cchatra-samudra-meghaiḥ, vicitra-ratnārcir-mālā-cchatra-samudra-meghaiḥ, samanta-ratna-reṇu-prabhāsa-pratimaṇḍita-ghaṇṭā-jālāvalaṁbita-cchatra-samudra-meghaiḥ, sarva-maṇi-druma-śākālaṁkāra-cchatra-samudra-meghaiḥ, sūrya-virocanārcir-maṇi-rāja-sarva-gandha-dhūpa-cchatra-samudra-meghaiḥ, candana-cūrṇa-kośa-samanta-spharaṇa-cchatra-samudra-meghaiḥ, vipula-buddha-viṣaya-vidyotita-samanta-vyūha-spharaṇa-cchatra-samudra-meghaiḥ, asaṁbhinnaiḥ sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarvaratnāvabhāsa-maṇḍala-samudra-meghaiḥ, asaṁbhinnaiḥ sarva-ratnārcir-vigraha-prabhā-maṇḍala-samudra-meghaiḥ, kusuma-megha-vidyotita-prabhā-maṇḍala-samudra-meghaiḥ, sarva-ratna-raśmi-buddha-nirmāṇa-prabhā-maṇḍala-samudra-meghaiḥ, sarva-buddha-kṣetra-pratibhāsāntargata-prabhā-maṇḍala-samudra-meghaiḥ, samanta-mukha-buddha-viṣaya-nigarjana-ratna-śākha-prabhā-maṇḍala-samudra-meghaiḥ, sarva-vaidūrya-ratna-gotra-maṇi-rāja-raśmi-prabhā-maṇḍala-samudra-meghaiḥ, ananta-sattva-rūpa-citta-kṣaṇa-saṁdarśana-prabhā-maṇḍala-samudra-meghaiḥ, sarva-buddha-praṇidhānaṁ-saṁbhava-manojñā-nāda-pramuñcana-prabhā-maṇḍala-samudra-meghaiḥ, sarva-parṣan-maṇḍala-sattva-vinaya-nirghoṣa-maṇi-rāja-prabhā-maṇḍala-samudra-meghaiḥ, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarva-maṇi-kośa-raśmi-samudra-meghaiḥ, sarva-buddha-rūpa-śabda-gandha-rasa-spraṣṭavya-raśmi-samudra-meghaiḥ, sarva-ratnārciḥ-samudra-meghaiḥ, sarva-buddha-dharma-nigarjana-spharaṇa-raśmi-samudra-meghaiḥ, sarva-buddha-kṣetra-vyūha-vidyotita-raśmi-samudra-meghaiḥ, sarva-puṣpa-kūṭāgāra-raśmi-samudra-meghaiḥ, sarva-ratna-reṇu-raśmi-samudra-meghaiḥ, sarva-kalpa-paraṁparā-buddha-saṁbhava-sattva-paripācana-nigarjana-raśmi-samudra-meghaiḥ, akṣayasattva-ratna-nidarśana-sarva-puṣpa-keśara-raśmi-samudra-meghaiḥ, sarvāsana-vyūha-saṁdarśana-raśmi-samudra-meghaiḥ asaṁbhinnaiḥ sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| asaṁbhinnair ananta-varṇa-ratnārciḥ-samudrameghaiḥ, samanta-prabhā-maṇi-rājārciḥ-samudra-meghaiḥ, vipula-sarva-buddha-kṣetra-vyūha-vidyotitārciḥ-samudra-meghaiḥ, sarva-gandhārciḥ-samudra-meghaiḥ, sarva-vyūhārciḥ-samudra-meghaiḥ, sarva-buddha-nirmāṇārciḥ-samudra-meghaiḥ, vicitra-ratna-druma-keśarārciḥ-samudra-meghaiḥ, sarva-vastrārciḥ-samudra-meghaiḥ, ananta-bodhisattva-caryā-nirghoṣa-maṇi-rājārciḥ-samudra-meghaiḥ, sarva-muktā-pradipārciḥ-samudra-meghaiḥ, asaṁbhinnaiḥ sarvabuddha-bodhisattva-sāgara-megha-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| acintyaiḥ sarva-gandha-puṣpa-vicitra-samudra-meghaiḥ, sarva-ratnārciḥ-padma-jāla-samudra-meghaiḥ, ananta-varṇa-maṇi-ratna-prabhā maṇḍala-samudra-meghaiḥ, sarva-ratna-varṇa-muktā-kośa-samudra-meghaiḥ, sarva-ratna-gandha-candana-curṇa-samudra-meghaiḥ, sarva-ratna-cchatra-samudra-meghaiḥ, manojña-śubha-ruta-svarṇa-keśara-raśmi-jyotir-dhvaja-vitāna-samudra-meghaiḥ, acintya-vyūha-pratibhāsa-prabhā-sarva-vyūhālaṁkāra-samudra-meghaiḥ, manojña-śubha-rucira-nirghoṣa-maṇi-rāja samudra-meghaiḥ, sūrya-jyotir-maṇi-cakra-hāra-samudra-meghaiḥ, ananta-ratna-kośa-samudra-meghaiḥ, sarva-samata-bhadrātma-bhāva-samudra-meghaiḥ, asaṁbhinnaiḥ sarva-buddha-bodhisattva-sāgara-megha-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ|
evam rūpaṁ praṇidhānaṁ kṛtvā te nāga-rājānaḥ punar api bhagavantaṁ triḥ pradakṣiṇikṛtya pādābhivadanāñ ca kṛtvā, bhagavatānujñatāḥ sveṣu svasthāsaneṣu nyaṣīdan| tena khalu punaḥ samayena ananta-parikala-sāgala-megha-vyūha-tejo-maṇḍala-chatrākāra-rājas tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatiḥ avaivartika-praṇidhāna-parikarmair jambudvīpe 'tyāgatas tathāgatasya pūjanāyai vandanāyai paryupāsanāyai dharma-śravaṇāyai ca|
atha khalv ananta-parikara-sāgara-megha-vyūha-tejo-maṇḍala-chatrākāra-rājas tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatiḥ utthāyāsanād ekāṁśam uttarā-saṅgaṁ kṛtvā dakṣiṇam jānu-maṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam etad avocat|
pṛccheyam ahaṁ bhagavantaṁ tathāgatam arhantaṁ samyaksambuddhaṁ kiñcid eva pradeśa-praśnaṁ sacen me bhagavān avakāśaṁ kuryāt pṛṣṭaḥ praśna-vyākaraṇāya| evam ukte bhagavān ananta-parikara-sāgara-megha-vyūha-tejo-maṇḍala-chatrākāra-rājaṁ nāgādhipatim etad avocat| pṛccha tvaṁ bhujaṅgādhipate yad yad evākāṅkṣasy ahaṁ te, tasya tasyaiva praśna-vyākaraṇena cittam ārādhayiṣye|
evam ukte 'nanta-parikara-sāgara-megha-vyūha-tejo-maṇḍala-chatrākāra-rājas tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatir bhagavantam etad avocat| kataṁ bhagavan sarva-nāgānāṁ sarvanāga-duḥkāni prati-praśraṁbhyeyuḥ, praharṣitāḥ sukha-samanvitāś ceha jambu-dvīpe kālānukālaṁ varṣa-dhārā utsṛjeyuḥ, sarva-tṛṇa-gulmauṣadhi-vanaspatīn virohayeyuḥ, sarva-śasyāny utpādayeyuḥ, sarva-rasān saṁjanayeyuḥ, yena jaṁbudvīpakā manuṣyāḥ sukhasamarpitā bhaveyuḥ|
evam ukte bhagavān ananta-parikara-sāgara-megha-vyūha-tejomaṇḍala-chatrākāra-rājaṁ tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatim etad avocat| sādhu sādhu bhujaṅgādhipate yat tvaṁ sarvasattvānāṁ hita-sukhāya pratipannaḥ tathāgatam etad arthaṁ paripraṣṭavyaṁ manyase| tena hi bhujaṅgādhipate śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'han te| eka-dharmena bhujaṅgādhipate samanvāgatānāṁ sarva-nāgānāṁ sarva-duḥkhāni praśraṁbhyeyuḥ, sukha-samarpitāś ca bhaveyuḥ| katamenaika-dharmeṇa, yaduta maitryā tatra bhujaṅgādhipate maitrī-vihāriṇo deva-manusyāḥ, agninā na dahyante, śastreṇa na kṣaṇyante, udakena nohyante, viṣeṇa na hanyante, para-cakreṇa-nābhibhūyante, sukhaṁ svapyanti, sukhaṁ ca pratibuddhyante, svapuṇya-parirakṣitāś ca bhavanti, mahā-puṇyatejas tejitāḥ, anavamardanīyāś ca bhavanti, sa-devakena lokena prasādikāś ca bhavanti, priya-darśanāś ca sarvatrāpratihata-gatayaś ca bhavanti, sarva-duḥkha-pratipraśrabdhāḥ saṁpraharṣitāś ca bhavanti| sarva-sukha-samarpitāḥ uttare ca manuṣya-dharma-pratividhya-kāyasya bhedād brahma-loke upapadyante| ete bhujaṅgādhipate anuśaṁsā maitrī-vihāriṇāṁ deva-manuṣyānāṁ, tasmāt tarhi bhujaṅgādhipate maitreṇa kāya-karmaṇā maitreṇa vāk-karmaṇā maitreṇa manas-karmaṇā vihartavyaṁ| punar-aparaṁ bhujaṅgādhipate sarva-sukhaṁ-dadā-nāma-dhāraṇī pravarttayitavyā, sā sarva-nāgānāṁ sarva-nāga-duḥkhāni pratiprasrambhyati sarva-sukhāni ca dadāti, yeneha jambudvīpe kālena kālaṁ varṣa-dhārā utsṛjati, sarva-tṛna-gulmauṣadhi-vanaspati-śasyāni ca virohayanti, tatra bhujaṅgādhipate katamā sā sarva-sukhaṁ-dadā-nāma-dhāraṇī| tadyathā, dhāraṇi dhāraṇi uttāraṇi saṁpratiṣṭhitā vijaya-varṇa satyapratijñā sahā-jñānavati utpādani vināśani abhiṣecani abhivyāhāraśubhāvati ajīmatāmahi kumbāla-nivāhā, hara kleśān, dhunu pāpaṁ, śodhaya mārgān, nirīhaka-dharmatā, śuddhāloka, vitimirā-rajasa, duḥkha-śamana, sarva-buddhāvalokanādhiṣṭhite, sahā-prajñā, jñānābhe, svāhā|
imāni tāni bhujaṅgādhipate dhāraṇī-mantra-padāni dhārayitavyāni parivarttayitavyāni sarva-sādhanāni dharma-praveśanāni sarvabuddhādhiṣṭhitāni sarva-sukha-pradānāni|
Links:
[1] http://dsbc.uwest.edu/node/7687
[2] http://dsbc.uwest.edu/node/3971
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.9.230 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập